SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २०९ लेखाङ्कः-३५१। जालोरदुर्गस्थलेखाः । ( ३५१ ) (1)--(साक्षा ? ) त्रैलोक्यलक्षीविपुलकुलगृहं धर्म• वृक्षालवालं श्रीमन्नाभेयनाथक्रमकमलयुगं मंगलं वस्तनोतु । मन्ये मांगल्यमाला प्रणतभवभृतां सिद्धिसौधप्रवेशे यस्य स्कन्धप्रदेशे विलसति गवलश्यामला कुंतलाली ॥ १॥ श्रीचाहुमानकुलांबरमृगांकश्रीमहाराज अणहिलान्वयोद्भवश्रीमहाराजआल्हणसुत(2) • • • • • • • • यावलीदुर्ललितदलितरिपुबलश्रीमहा राजकीर्तिपालदेवहृदयानंदिनंदनमहाराजश्रीसमरसिंहदेवकल्याणविजयराज्ये तत्पादपद्मोपजीविनि निजप्रोढिमातिरेकतिरस्कृतसकलपीलवाहिकामंडलत[स्क] रव्यतिकरे राज्यचिंतके जोजलराजपुत्रे इत्येवं काल(ले) प्रवर्तमाने (3) • • • • • • • [f]रपुकुलकमलेंदुः पुण्यलावण्य पानं नयविनयनिधानं धाम सौंदर्यलक्ष्म्याः । धरणितरुणनारीलोचनानंदकारी जयति समरसिंहक्ष्मापतिः सिंहवृत्तिः ॥ २ तथा ॥ औत्पत्तिकीप्रमुखबुद्धिचतुष्टयेन निणीतभूपभवनोचितकार्यवृत्तिः । यन्मातुलः समभवत् किल जोजलाहो (4) - - - (दोर्दैड ? ) खंडितदुरंतविपक्षलक्षः॥३ _ श्रीचंद्रगच्छमुखमंडनसुविहितयतितिलकसुगुरुश्रीश्रीचं 7
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy