SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैनलेख संग्रहे तेजःपालसकलप्रजोपजीव्यस्य वस्तुपालस्य । सविधे विभाति सफलः (*) सरोवरस्येव सहकारः ॥ ६५ ॥ तेन भ्रातुयुगेन या प्रतिपुरग्रामाध्वशैलस्थलं वापीकूपनिपानकाननसरःप्रासादसत्रादिका । धर्मस्थानपरंपरा नवतरा चक्रेऽथ जीर्णोद्धृता तत्संख्यापि न बुध्यते यदि परं तद्वेदि () नी मेदिनी ॥ ६६ ॥ ८४ शंभोः श्वासगतागतानि गणयेद् यः सम्मतिर्योऽथ वा नेत्रोन्मीलनमीलनानि कलयेन्मार्कडनाम्नी मुनेः । संख्यातुं सचिवद्वयीविरचितामेतामपेतापर व्यापारः सुकृतानुकीर्तनततिं सोम्युज्जिहीते यदि (*) ||६७|| सर्व्वत्र वर्त्ततां कीर्त्तिरश्वराजस्य शाश्वती । सुकर्त्तुमुपकर्तुच जानीते यस्य संततिः ॥ ६८ ॥ आसीचंडपमंडितान्वयगुरुन्नागेंद्र गच्छश्रिय चूडारत्नमयत्नसिद्धमद्दिमा सूरिर्मद्राभिः । तस्माद्विस्मयनीयचारुचरितः श्रीशांति ( ) [(मूरिस्त] तोप्यानंदामरसूरियुग्ममुदयचन्द्रार्कदीपद्युति ॥ ६९ ॥ श्रीजैनशासनवनीनवनीरवाहः श्रीमांस्ततोऽप्यवहरो हरिभद्रसूरिः । विद्यामदोन्मदगदेष्वनवद्यवैद्यः ख्यातस्ततो विजयसेनमुनीश्वरोऽयं ॥ ७० ॥ गुरो [स्त](*)स्या [शि] पां पात्रं सूरिरस्त्युदयप्रभः । मौक्तिकानीव सूक्तानि भांति यत्प्रतिभांबुः ॥ ७१ ॥ एतद्धर्म्मस्थानं धर्म्मस्थानस्य चास्य यः कर्त्ता तावद्वयमिदमुदियादुदयत्ययमर्बुदो यावत् ॥ ७२ ॥ 1
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy