SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ अर्बुदाचलस्थितप्रशस्तयः। ASERSER गूर्जरमहामात्य-श्रीतेजःपालकारित-लूणसिंहवसहिका गतप्रशस्तिलेखाः। (६४) ॥ ॥ वंदे सरस्वती देवीं याति या का[व] मानसं । नी [यमा] ना [निजेने] व [यानपा] नस [व]ासिन[] ||१|| यः [क्षतिमा [नप्य रु [णः प्रकोपे शांतोपि दीप्त]: स्मरनिग्रहाय । निमीलिताक्षो [पि सम] ग्रदर्शी स वः शिवायास्तु शि[वात] नूजः ॥ २ ॥ अणहिलपुरमस्ति स्वस्तिपात्रं प्रजा [ना म] जरजिर[घुतुल्यैः] पाल्य]मानं चुलुिक्यैः] । [चिरम] तिरमणीनां य [त्र वक्त्रे)न्दु [मंदी]__ कृत इव [सितपक्षपक्षयेऽप्यंधकारः ।। ३ ।। तत्र प्राग्वाटान्वयमुकुटं कुटजप्रसन()विशदयशाः । दानविनिजितकल्पद्रुमपंखंडचंडपः समभूत् ॥ ४ ॥ चंडम[सादसंज्ञिः] स्वकुल [मासा) दहेमदंडोऽस्य । मसर[त्कीर्तिपताकः पुण्यविपाकेन मूनुरभूत् ।। ५॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy