SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ माघे - XIV. 1. तं जगाद गिरमुद्गिरन्निव स्नेहमाहितविकासया दृशा । यज्ञकर्मणि मनः समादधद्वाग्मिनां वरमकद्वदो नृपः ॥ 227 ॥ किरातार्जुनीये - I. 5. कारकप्रकरणम् स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः । सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः ॥ 288 ॥ नैषधे - III. 86. दारिद्र्यदारिद्रविणौघवर्षे रमोघमेघत्रतमर्थिसार्थे । सन्तुष्टमिष्टानि तमिष्टदेवं नाथन्ति के नाम न लोकनाथम् ॥ 229 ॥ नाथतेर्याच्ञार्थत्वाद् द्विकर्मकत्वम् || ' अप्रधाने दुहादीनामिति वचनात् । किरातार्जुनीये - V. 80. येनापविद्धसलिल: स्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिर्ममन्थे । व्यावर्तनैरहिपतेरयमाहिताङ्कः खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥ 230 it मनातेर्द्विकर्मकत्वादप्रधाने कर्मणि लिट् । रघुवंशे — XI. 1. - कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये । काकपक्षधरमेत्य याचित स्तेजसां हि न वयः समीक्ष्यते ॥ 231 ॥ ५५ "
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy