SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या भट्टिकाव्ये --IX. 87, विलोचनाम्बु सिञ्चन्ती कुर्वाणां परिसेसिचान् । हृदयस्येव शोकामिसन्तप्तत्योत्तमं व्रतम् ।। 1923 ।। विलोचनाम्बु सिञ्चन्तीम् । पदादित्वात् षत्वप्रतिषेधः । २१२५ । तदधीनवचने । (५. ४. ५४ ) सातिः स्यात् कृभ्वन्तिभिस्सम्पदा च योगे। राजसात्करोति । राजसात्सम्पद्यते । राजाधीनमित्यर्थः । भट्टिकाव्ये-V. 3. अथ तीक्ष्णा यसैङ्गिरधिमर्म रघूतमौ ! व्याध व्याधममूढौ तौ यमसाचक्रतुर्दिषौ ॥ 1924 ।। यमसादन्तकाधीनम् । रघुवंशे--VIII. 2. दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् । तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया ।। 1925 ।। आत्मसात् स्वाधीनन् । अस्मिन्नेव ग्रन्थे श्लो० 290. अग्निसात् अग्न्यधीनम् । अस्मिन्नेव ग्रन्थे श्लो० 1710. स कुशः कुशावत: श्रोत्रियेश्वधीनां श्रोत्रियसात् । नैषधे-I. 82. धनुर्मधुस्विन्नकरोऽतिभीमजा परं परागैस्तव धूलिहस्तयन् । प्रसूनधन्वा शरसात्करोति मा मिति क्रुधाक्रुश्यत तेन कैतकम् ॥ 1926 ।। शरसात् शराधीनम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy