SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ वार्षिकरकरणम् ३ भट्टकाव्ये--IV.:. तन्मिन् कृशानुमाद्भुते सुनीवशानुनिल तिथौ । उवास पर्णशालायां मन्ननिमाश्रमान् !! 18: शरभङ्गे कृशानुसाद्धृते भन्मीभूते पनि । काव्य मानः : भट्टिकाव्ये-XIV. 86. स भस्मसाच्चकारारीन् दुधाव च कृतान्तवत् । चुक्रोध मारुतिस्तालमुच्चखान महानिखम् ।। 1623 !! भस्मसाचकार कास्न्येन भस्मभूतान् कृतवान् ।। रघुवंशे-VIII. 20. , अकगेदचिरेश्वरः क्षितौ द्विषडारम्भमलानि भस्मसात् । इतरो दहने स्वकर्मणां कृते ज्ञानमयेन बहिना !! 15211 भस्मसादकरोत् कास्न्येन भस्नीकृतवान् । रघुवंशे--XI. 86. भस्मसात्कृतवतः पितृद्विषः परात्रसाच्च वमुधां ससागराम् । आहितो जयविश्र्थयोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ।। 1923 11 भस्मसात्कृतवतः कोपेन भस्मीकुर्वतः । कास्ये सातिः । वसुधां पात्रसान् पात्राधीनं देयं कृतवतः । 'देये त्राच' (सू. 2126) इति चकारात्सातिः । २१२३ । सात्पदाद्योः । (८, ३. १११) सस्य षत्वं न स्यात् । अस्मिन्नेव ग्रन्थे श्लो० 28. ज्योतिस्सात्कुर्वतीम् । षत्वनिषेधः । अस्मिन्नेव ग्रन्थे श्लो० 1918. मधुसाद्भूताः । पूर्वकप्रतिषेधः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy