SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ किरातार्जुनीये - XIV. 23. स्वार्थिकप्रकरणम् रणाय जैत्रः प्रविशन्निव त्व तरङ्गिता लम्बितकेतुसन्ततिः। पुरो बलानां सघनाम्बुशीकरः शनैः प्रतस्थे सुरभिसनीयः ॥ 1912 1 जेतैव जैलो जयशीलः | स्वार्थेऽणू ! २१०७ | मृदस्तिकन् । ( ५. ४. ३९ ) मृदेव मृत्तिका । २१०८ । सस्त्रौ प्रशंसायाम् । ( ५. ४. ४० ) रूपपोऽपवादः । प्रशस्ता मृत् त्याला 'मृत्युतिका मला तु वृत्ता मृत्सा च सूतिका' 15 इत्यनरः । २११० । सयैकवचनाच वीप्तायाम् (५. ४. ४३ द्वौ ददाति द्विशः । मा मा मावशः । : रघुवंशे - XI. 43. व्यादिदेश गणशोऽथ पार्श्वगान् कार्मुकाभिहरणाय मैथिलः । तेजसस्य धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः ॥! 1918 | २५ गणान् गणान् गणशः । शस्प्रत्ययः । २१११ । प्रतियोगे पञ्चम्यास्तसिः । ( ५ ४ ४४ ) 'प्रतिः प्रतिनिधि' (सू. 599 ) इति कर्मप्रवचनीयेन प्रतिना योगे 'प्रतिनिधि ' (सू. 600 ) इति या पञ्चमी विहिता तदन्तात्तसिः स्यात् । प्रद्युम्नः कृष्णतः प्रति । कृष्णसदृश इत्यर्थः । मुख्यसदृशः प्रतिनिधिः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy