SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ स्वाभिप्रकरणम् तिरश्चीनं लियाभूतन् । नियानलाइञ्चचामालेनिकायकाय ३ : चम्पूरामायणे---IV. 37. प्राचीनं व्यसन सुरेन्द्रनन्याजात इने श्रान्यतः सुग्रीवस्य निराकृत खरिपोयिन सालच्छिया : अद्यान्यन्यसनं तु पञ्चविशिखावासीदुपेन्द्रामजान सौमित्रे तदपि प्रशान्तमभवज्ज्याघोषनाग ते ।। 1831 २०८४ । विसारिणो मत्स्ये । (५.४.१६) अम् स्यात् । वैसारिणः । मत्स्ये किम् । विसारी देवदत्तः । २०८५ । संख्यायाः क्रियाभ्यावृत्तिगणने अवसुत्र ! (५. 2.29 अभ्यावृत्तिर्जन्म : क्रियाजन्मगणनवृत्तेः संख्याशब्दास्वार्थे कृत्वच स्यात् । पञ्चकृत्वो भुङ्क्ते। अस्मिन्नेव ग्रन्थे श्लो० 470. रवूतनः एकस्याह्नः एकस्मिन्नइ नि ! 'कृत्वोऽर्थेप्रयोगे कालेऽधिकरणे' (सू. 622.) इत्यधिकरणे पछी । दातत्त्रः शतवारम् तव स्मरति । अस्मिन्नेव ग्रन्थे श्लो० 1674. त्रीन्वारान् त्रिः सुच । निरावृताम्मत । सुप्सुपेति समासः । त्रिसप्तकृत्वः । अस्मिन्नेव ग्रन्थे श्लो० 503. सहस्रकृत्वः सहस्रवारम् । - २०८६ । द्वित्रिचतुभ्य॑स्सुच् । (५. ४. १८) कृत्वसुचोऽपवादः । द्विभुङ्क्त । त्रिः । चतुः । भट्टिकाव्ये----IX. 68. द्विष्कुर्वतां चतुष्कुर्वन् अभिघात नगैर्द्विषाम् । बहिष्करिष्यन् संग्रामात् रिपून ज्वलनपिङ्गलः ।। 1892 ॥ द्विष्कुर्वतां द्वौ वारावभिघातं कुर्वतां द्विषाम् । चतुष्कुर्वन् चतुरो वारान्नगैरभिघातं कुर्वन् । सुच । 'द्विस्त्रिश्चतुः' (सू. 157) इति विसर्जनीयस्य विकल्पेन षत्वम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy