SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ मत्वर्थीवरकरणम् अस्मिन्नेव ग्रन्ये श्लो० 1521. स्वङ्गोऽन्याम्नीलि ग्बङ्गिकः ? टन् : १९२३ । ब्रीह्यादिभ्यश्च । (५. २. ११६ : इनिठनौ । बीही त्रीहिकः । न च सर्वभ्यो नीलादिन्य इन्टिनाविलंत : कि तर्हि । शिखामालासंज्ञादिभ्य इनिः । यच बलादिम्य इक.। अन्येन्द्र उभवन । व्रीह्यादिः- ५. ३७. अम्मिन्नेव ग्रन्थे श्लो० 1351. ब्रीहिणां त्रीहिमताम् इनिः । अस्मिन्नेव ग्रन्थे श्लो 971. शिखी शिवावान् : निरयोग इतिः : टन् न माघे-XIV. 27. स्पर्शमुष्णमुचितं दधच्छिवी यद्ददाह हविरद्भुतं न लन् । गन्धतोऽपि हुतहव्यसम्भवादेहिनामदहदोघमंहसान् ।। 1773 !! शिखी अमिः । इनिः । माघे-XI. 25. व्रजति विषयमक्ष्णामंशुमाली न यावत् तिमिरमखिलमस्तं तावदेवारुणेन । परपरिभवि तेजस्तन्वतामाशु कर्तु __ प्रभवति हि विपक्षोच्छेदमप्रेसरोऽपि ।। 1779 || अंशुमाली सूर्यः । इनिः । ठन्न । (ग. स.) माला क्षेपे । 116. माली। मस्मिन्नेव ग्रन्थे श्लो० 997. वीणिभिः वीणावद्भिः । इनिः । टन्न । अस्मिन्नेव ग्रन्थे श्लो. 1620. वीणा शिल्पमस्य वैणिकः । 'शिल्पम् ' (सू. 1605 ) इति ठक् । 76
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy