SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूनव्याख्या अस्मिन्नेव ग्रन्थे गc 1728. कण्डूलः । अनघराघवे--IV. 69. धनुष्मन्तौ वत्सौ दशरथभुजैरूष्मलतमाः प्रदेशास्ते वत्सा शिशुर शिववृत्ता वनभुवः । प्रियै राजा मुक्तैरसुभिरपमार्टि खमयश श्चरित्रव्यत्यासः सखि कथमय केकयकुले ।। 1737 ॥ ऊमलतमा अत्यन्ततेजोयुक्ताः । लच । वा० । वातासमूहे च । (3220.) वातं न सहते वातूलः । वातसमूहो वातूलः । अस्मिन्नेव ग्रन्थे श्लो० 1867. वातूलो वातसमूहः । १९०५ । वत्सांसाभ्यां कामवले । (५. २. ९८) आभ्यां लज्वा स्याद्यथासंख्य कामवति बलवति चार्थे । वत्सलः । अंसलः । 'बलवान् मांसलोऽसल: ' II. vii. 44. इत्यमरः । सिध्मादित्वान्मांसलः । माघे-IV. 47. अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपैतुमात्मजाः। अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैष निम्नगाः ।। 1738 ।। वत्सलतया वात्सल्येन । लच् । भट्टिकाव्ये-XVIII. 29. केन संविद्रते नान्यस्त्वत्तो बान्धववत्सलः । विरौमि शून्ये प्रो#मि कथं मन्युसमुद्भवम् ॥ 1739 ।। वत्सलः । रघुवंशे-XVI. 84. तदेतदाजानुविलम्बिना ते ज्याघातरेखाङ्कितलाञ्छनेन । मुजेन रक्षापरिषेण भूमेरुपैतु योग पुनरंसलेन || 1740 ।। अंसलेन बलवता ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy