SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या १८४५ । उभादुदात्तो नित्यम् । (५. २. ४४ ) उभशब्दात्तयपोऽयच् स्यात् । उभयम् । अस्मिन्नेव ग्रन्थे श्लो० 72. उभय्यः उभयविधाः । तयस्यायजादेशः । ङीप् । रघुवंशे-VIII. 23. इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ । प्रसितावुदयापर्वर्गयोरुभयीं सिद्धिमुभाववापतुः ।। 1696 ।। उभयीम् । पूर्ववत् । चम्यूभारते-VIII. 73. विनतेः पदयोरनन्तरं विहिताशीः परिरभ्य तं सुत्तम् । परिहतुमुवाच पञ्चतामुभयीं धर्मसुतादि सूनुषु ।। 1697 ॥ उभयीम् । पूर्ववत् । ॥ इति पाञ्चमिकप्रकरणम् ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy