SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ कुमारसंभवे----. . प्रयुक्त कार विशेषन माना न मां पर संनिपत मयि । यसन्मना सन्त्रणत्रि - __मर्न पनि लापहीलनुसने :: :35 सनां सङ्गा सय नमः पापाचन इति मानवीन शोचा सायद । अनेन निपातनालाधुः । १८२४ । हैयङ्गनीनं मनायाम् । ( ५. २. २३ योगदोहत्य विदेो विकाग बच निकालने : दुसन इसे डोहः क्षीरन । होगोइन्य विकार या दोन भने प्रदेश: 1:22. यङ्गवीन योदधिक वृतमा उनु हैवनवीनं यत् योगदोहोद्भवं वृतम् - II. ix. 52. इत्यार; । खुवंशे-I. 45. हैयङ्गचीनमादाय कोषद्धानुवस्थिनन् । नामधेयानि पुन्छन्तौ कन्यानो मानिनन : 653 ह्यन्तनगोदोहोद्भवं वृतं हैयङ्गवीनम् सद्योवृतम् ! ह्यः पूर्वेदः । नैषधे-III. 132. चेतोजन्मशरप्रसूनलधुभिमिश्रतामाश्रय स्प्रेयोडूतपतङ्गपुङ्गवगवीहैयङ्गीनं रसात् । स्वादस्वादमसीममृष्टपुरभि प्राप्तापि तृष्टि न सा __ तापं प्राप नितान्तमन्तरतुल नानचे मछमिपि ।। 1880) हैयङ्गवीनम् । पूर्ववत् । १८२५ । तस्य पाकमूले पील्वादिकांदिस्यः कुणज्ञाहचौ । (५. २. २४) पीलून पाकः पीलुकुणः । कर्णस्य मन कर्णजाहम् । पील्वादिः- ५.२१. कर्णादिः-- ५, २५.
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy