SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ नधिकारप्रकरण दुर्लने नाहेति कोऽभिनन्दितुं प्रकर्षलक्ष्मीमनुब्यसङ्गमे ।। 1634 || मीवस्य यः गमगीयकम् । बुन् । खुश - III. S. भ मानिसमानीतमहोपवितव्यथः । रात्रीमा पुनश्चके विलापाचायकं शरैः ॥ 1635 ! आचार्यका वाकने । नक्वे-v. . कामनीयकमयातका कामम निरवेश्य तदीयम् । शिकः वनखिलं परिपश्यन्मन्यते स खलु कौशिकमेव ।। 1636 ।। कामनीयकं कमनीयत्वम् । नेपधे-V. 48. नाकलोकन्धि जोसुषमा या चुपचापना चुम्बनि सब । बेझि तागनिपज्यदसौ तत् द्वारसङ्क्रनितवैद्यक वेद्यः ॥ 1687 ॥ वैद्यकं वैद्यस्य कर्म । चम्पूरामायणे - 1. 22. F- भवन्तस्तावदवतरिष्यतो लक्ष्मीसहायस्य माहाय्यार्थमसर:प्रभृतिषु युव. तियु वानरच्छभूलगोबुच्छनीलमुखवेषभृतः प्रथितप्रभावाः प्रजाः प्रजनयेयुः ।। 1633 || साहाय्यं सहायकम । रघुवंशे-XVII. 5. स कुलोचितमिन्द्रस्य माहायकमुपेयिवान् । जघान समरे देवं दुजयं तेन चावधि ।। 1639 ॥ • साहायकं सहकारित्वम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy