SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ নলঘিাম ५४७ अम्मिन्नेव ग्रन्थे श्लो० 1508. सुष्ठु भावः सौष्ठवम् । उदात्रादित्वाइन : अस्मिन्नेव ग्रन्ये श्लो. 1025. सौष्ठवम् । पूर्ववत् । किरातार्जुनीये—XVI. 22. प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्यतयः न देहः । स्थितप्रयातेषु ससौष्ठवश्व लक्षवेषु पातम्मदृश शराणान् ।। 1630 || सौष्ठवम् । पूर्ववत् । १७९५ । हायनान्तयुवादिभ्योऽण् । (५.१. १३०) द्वैहायनम् । त्रैहायनम् । यौवनम् । स्थाविरम् । वा० । श्रोत्रियस्य यलोपश्च । ( 3038.) श्रोत्रम् । कुशलचपलनिपुण पिशुनकुतूहलक्षेत्रज्ञा युवादिषु ब्राह्मणादिषु च पठयन्ते। कौशल्यं कौशलमित्यादि । युवादिः- ५. २२. अस्मिन्नेव ग्रन्थे श्लो. 1850. यूनो भावो यौवनम् तारुण्यम् । अण् । अस्मिन्नेव ग्रन्थे श्लो० 1524. पौरुषे पुरुषकारे । युवादित्व दण् । अस्मिन्नेव ग्रन्थे श्लो. 731. पुरुषस्य कर्म पौरुष पुरुष कारः । पूर्वन् । रघुवंशे-XI. 42. एवमाप्तवचनात्स पौरुष काकपक्षकधरेऽपि राधवे । श्रद्दधे त्रिदशगोपमात्रके दाहशकिमिव कृष्णवर्मनि ।। 1631 ।। पौरुषम् । अस्मिन्नेव ग्रन्थे श्लो० 168. पौरुषम् । अस्मिन्नेव ग्रन्थे श्लो० 743. सुहृदय स भावः सौहृदम् । युवादित्वादण् । 'हृदयस्य हृत् ' (सू. 988) इति हृद्भावविधानसामान्न 'हृदग' (स्. 1138) इत्युभयपदवृद्धिः । अत एव सौहाद्रोहदशब्दावणि हद्धावादि ' ति वामनः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy