SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ पाणिनिस्त्रव्याख्या दासेरकः सपदि संवलित निषादै वित्र पुरा पदमराडिव निर्जगार ॥ 1810 | आम्रदलं प्रदीयः । नैषधे-IV. 15. विरहपाण्डिसगगतमोमपी शितिमतन्निजपीतिमजिकैः । दश दिशः खलु तदृगकल्पय लिपिकरी नलरूपकचित्रिताः ।। 1611 ॥ पाण्डिम, शितिम, पीतिम। अस्मिन्नेव ग्रन्थे श्लो० 160. नीलिम । १७८८ । गुणवचनब्राह्मणादिभ्यः कर्मणि च । (५. १. १२४) चाद्भावे । ब्राह्मणादिः-५. १८. जडस्य कर्म भावो वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् । ___ वा० । अर्हतो नुम् च । ( 3092.) अर्हतो भावः कर्म वा आर्हन्त्यम् । आर्हन्ती। पित्करणादीकारो बहुलमिति वामनवचनाद्वैकल्पिक ईकारः। माघ-XX. 44. दधतस्तनिमानमानुपूर्व्या द्वभुरक्षिश्रवसो मुखे विशालाः । भरतज्ञकविप्रणीतकाव्य ग्रथिताङ्का इव नाटकप्रपञ्चाः ॥ 1612 ॥ काव्यं कविकर्म । ष्यत्र ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy