SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ करमाकान माघ-IX, i. ननु सन्दिशेति सुशोदिल्या त्रपया न किञ्चन किल्लाभिदधे । निजमैक्षि मन्दम निशं निशितैः क्रशितं शर्गरमशरीरशरैः ।। 1663 : क्रशितं कृशीकृतम् । कृशशब्दात सत्करोनीति अन्तान कम त ! प्राविठबद्भावेऽनेन ऋकारस्य रेफादेशः । १७८७ । वर्णदृढादिभ्यः प्यश्च । (५.१.२३) चादिमनिच् । शौक्लयं शुक्लिमा ! दाम् । वा० । पृथुमृदुशकृशदृढपरिवृढानामेव रत्वम् । ( 4211. ) दृढिमा । पो ङीषर्थः । औचिती । अम्मिन्नेव ग्रन्थे श्लो० 930. कृष्णिमानम् । माघे-I. 74. हृदयमरिवधोदयादुदृढ द्रढिम दधातु पुनः पुरन्दरस्य । . घनपुलकपुलोमजाकुचाग्र दुतपरिरम्भनिपीडनक्षमत्वम् ।। 169 द्रढिम दाढर्यम् । अस्मिन्नेव प्रन्ये श्लो. 57. मधुरिम माधुर्यम् । दृढादिः- ५, १५. माघे-V. 66. सार्धं कथञ्चिदुचितैः पिचुमन्दपत्रै रास्यान्तरालगतमाम्रदलं म्रदीयः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy