SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ५२४ पाणिनीसूत्रव्याख्या मनिकापुञ्जकरतलकलितनिजोपलमयकलशमुखादच्छाच्छामविच्छिन्नधारामग्बुधारां निजकराभिमर्शादापादयन् प्रसादपिशुनानां शुनासीरचिरकाक्षितानां विंशतिविधवीक्षणानां क्षणमात्रं पात्रं भवति ।। 1577 ।। विंशतिः । १७२६ । पञ्चद्दशती वर्ग वा । (५. १.६०) पञ्च परिमाणमस्य पञ्चद्वर्गः । दशत् । पक्षे, 'संख्यायाः' (सू. 1724) इति के पञ्चकः। १७२८ । तदहति । (५. १.६३) ___ लव्धुं योग्यो भवतीत्यर्थे द्वितीयान्तायादयः स्युः । श्वेतच्छनमर्हति श्वैतच्छत्रिकः । ठञ् । 'तदहं ' (सू. 1780) इति वतौ विधिमर्हति विधिवत् । १७२९ । छैदादिभ्यो नित्यम् । (५. १. ६४) छेदं नित्यमर्हति छैदिको वेतसः । १७३० । शीर्षच्छेदाद्यच्च । (५. १. ६५) शिरश्छेदं नित्यमर्हति शीर्षच्छेद्यः शैपच्छेदिकः । यट्ठकोस्संनियोगेन शिरसः शीर्षभावो निपात्यते । 'वध्यः शीर्षच्छेद्य इमो समौ ' III. i, 45. इत्यमरः । अस्मिन्नेव ग्रन्थे श्लो० 705. शीर्षच्छेद्यं शीर्षच्छेदाहम् । यत् । रघुवंशे-XV. 51. तपस्यनधिकारित्वात्प्रजानां तमघावहम् । शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे ।। 1578 ।। शीर्षच्छेद्यम् । १७३१ । दण्डादिभ्यो यत् । (५. १. ६६)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy