SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ਤੇਰ १६७० | आत्मन्विस्वजन भोगोनरपत्र १.९ १६७१ | आत्मवानखे । (६.४.१६९ एतौ खे प्रकृत्या स्तः ! आत्मने मिन विश्वजनीन भोगीणः । पितृभोगीणः : राजभोगीनः । वा० । पश्चजनादुपसङ्ख्यानम् । ( 2006 पञ्चजनीनम् । वा० । सर्वजनाट्ठञ् खश्व | 29. सार्वजनिकः । सर्वजनीनः । माहाजनिकः । वा० | महाजनाट्ठञ् । (2998. ) (ग. सू.) आचार्यादणत्वञ्च । 184. आचार्यभोगीनः । माघे - V. 44. नोचैर्यदा तरुषु ममुस्तदानी माधोरणैरभिहिताः पृथुमूलशाखाः । बन्धाय चिच्छिदुरिभास्तर सात्मनैव नैवात्मनीनमध वा क्रियते मदान्धैः ॥ 1561 || : मानु आत्मने हितमात्नीनम् । प्रकृतिभावे 'नस्तद्धिते' (सु. 879 ) इति टिलोपाभावः । अस्मिन्नेव मन्ये लो० 1455. विश्वमै जनाय हिता विश्वजनीना | मने हितामात्मनीनाम् । प्रकृतिभावादि पूर्ववत् । विश्वजनीनेत्यत्र ख एव । माघे - I. 4 सन्दिष्ठमुपेन्द्र यद्वचः क्षणं मया विश्वजनीननुच्यते !
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy