SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ महिकाव्ये - II. 25. ताम्पत्यवादी गघवोऽपि यथेप्सितं प्रस्तुत करे श्रम्यम् । पाकि तोमरुद्भिभवतां शगभिः सन्युश्यतां नौऽनिमिन्धनेषु ॥ 2695 धयम् । भट्टिकाव्ये - VII. 44. --- प्राहैरिव पत्राणामन्वेया मैथिली हनैः । ज्ञातव्या चेङ्गितैर्थस्यैव्यक्ती रात्रागमन | 1586 धयैः । भट्टिकाव्ये—XII. 85. दतः स्वदोषैर्भवता प्रहार : पादेन धम्यै पधि ने स्थितव । स चिन्तनीयस्es मन्त्रिनुख्यैः स्वादधातु ॥ 1537 धयें ! माघे - II. 10. उतिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैरान्नातों क्यन्तावामय च ।। 1533 | पथोऽनपेतं पथ्यम् । यत् । रघुवंशे— IV. 6. परिकल्पितसान्निध्या काले काले च वन्दिषु । स्तुत्यं स्तुतिभिरध्याभिरूपतस्ये सरस्वती । 1589 | अभिः अर्थादनपेताभिः । यत् 2
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy