SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ਨ:ਭਿਜੇ ਕਾ वर्षन्तःशममानयन्नुपलमच्छृङ्गारलेखायुधाः माले कालियकायकालबपुषः जांचन गजाफोनचः ।। 1455 !! सुवान्ना पर्वतेनैकदिशः सौदामिन्यो विद्यतः ! अनेनाग डीप । १४९५ । उपज्ञाने । ४. ३. ११५ पाणिनिनोपज्ञात पाणिनीयम् । १४९६ । कृते ग्रन्थे । (४. ३. ११६) वररुचिना कृतो वररुच ग्रन्थः । १४९७ । संज्ञायाम् ।। १.३. ११७ तेनेत्येव । अग्रन्थार्थमिदन् ! मश्चिकाभिः कृतं मानिं मधु । १४९९ । क्षुद्राभ्रमरक्टरपादपादन् । (४. ३. ११९) तेन कृते संज्ञायाम् । क्षुद्राभिः कृतं श्रौद्रम् । भामरम वाटरम् । पादपम् । रघुवंशे-IV. 8. भल्लापवर्जिनम्तेषां शिरोभिः इमलैनंहीम् : तस्तार सरघाव्याप्तैम्स क्षौद्रपटलेरिद ।। 1.456 h क्षुद्राभिः कृतानि क्षौद्राणि मधूनि ! अन् ! अम्मिन्नेव ग्रन्थे श्लो० 352. अमरेः कृतं भ्रामरं मधु । संज्ञायाम । १५०० । तस्येदम् । (४. ३. १२०) उपगोरिदमौपगवम् । अस्मिन्नेव ग्रन्थे श्लो० 60. चन्द्रस्येमां चान्द्रीम् । मपि लीम् । अस्मिन्नेव ग्रन्थे श्लो० 137. सूर्यस्येमाः सौर्यः । ‘सूर्यतिष्य : (स्. 499) इति यलोपः । अणि डीप । अस्मिन्नेव ग्रन्थे श्लो० 800. वासवस्येमा वासव्यः । मणि डीप ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy