SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४७८ पाणिनिसूनव्याख्या १४७८ । बासुदेवार्जुनाभ्यां वुन् । (४. ३. ९८) वासुदेदकः । अर्जुनकः । १४८१ । तेन प्रोक्तम् । (४. ३. १०१) पाणिनिना प्रोक्तं पाणिनीयम् । अस्मिन्नेव ग्रन्थे श्लो- 974 पाणिनीयमष्टाध्यायीव्याकरणम् । छप्रत्ययः । १४८२ । तित्तिरिवरतन्तुखण्डिकोखाच्छण । (४. ३. १०२) तितिरिणा प्रोक्तमधीयते तैत्तिरीयाः । अनर्धराघवे-III. 13. यजषि तैत्तिरीयाणि मूर्तानि वमति म यः । स योगी याज्ञवल्क्यस्त्वां वेदान्तानध्यजीगपत् ।। 1484॥ तित्तिरिमुनिना प्रकणानूदितानि तैत्तिरीयाणि । १४९० । पाराशर्यशिलालिभ्यां भिक्षुनटसत्रयोः । (४. ३. ११०) पाराशर्येण प्रोक्तं भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः । 'शैलालिनस्तु शैलषा जाया जीवा कृशाश्विनः । भरता इत्यपि नटाः' II, x. 12. इत्यमरः । 'भिक्षुः परित्राट् कर्मन्दी पाराशयपि मस्करी' II. vii. 41. इत्यमरः । १४९१ । कर्मन्दकृशाश्वादिनिः । (४. ३. १११) भिक्षुनटसूत्रयोरित्येव । कर्मन्देन प्रोक्तमधीयते कमन्दिनो भिक्षवः । कृशाधिनो नटाः । १४९२ । तेनैकदिक् । (४. ३. ११२) सुदानाद्रिणा एकदिक् सौदामिनी । माधे-XVII. 69. अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीघरश्रीभृतस्तन्वन्तः कनकावलीभिरुपमां सौदामिनीदामभिः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy