SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रन्याख्यो अस्मिन्नेव ग्रन्थे श्लो० 31. अहिषु भवानाहेयान् । ढञ्। 'कुलकुक्षि' (सू. 1316) इति ढकनि कौक्षेवकोऽसिः । १४३४ । ग्रीवाभ्योऽण् च । (४. ३. ५७ ) चाड्ढञ् । त्रैवम् प्रैवेयम् । रघुवंशे-IV. 48. भोगिवेष्ट नभागेषु चन्दनानां समर्पितम् । नालसत्करिणां ग्रैवं त्रिपदीच्छेदिनामपि ॥ 1457 || ग्रीवासु भवं ग्रैवं कण्ठबन्धनम् । अण् । माघे-XVIII. 10. घण्टानादो निस्स्वनो डिण्डिमानां ग्रैवेयाणामारवो बृंहितानि । आमेतीव प्रत्यवोचन् गजाना मुत्साहाथ वाचमाधोरणस्य ।। 1458 ।। ग्रीवासु भवानां ग्रैवेयाणाम् कण्ठशृङ्खलानाम् । ढञ् । 'कुलकुक्षिग्रीवाभ्यः' (सू. 1316) इति ढकनि अवेयकम् । 'अवेयकं कण्ठभूषा ' II. vi. 104. इत्यमरः। १४३५ । गम्भीरायः । (४. ३. ५८) गम्भीरे भवं गाम्भीर्यम् । वा० । पञ्चजनादुपसंख्यानम् । (2868.) पाञ्चजन्यः । - माघे-~-III. 21. प्रवृद्धमन्द्राम्बुदधीरनादः कृष्णार्णवाभ्यर्णचरैकहंसः । मन्दानिलापूरकृतं दधानो निध्वानमयत पाञ्चजन्यः ।। 1459 ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy