SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ शैषिकप्रकरणम् १३९४ । प्रावृषष्टप् । ( ४.३.२६ ) ' प्रावृष एण्यः ' ( सू 1888 ) इत्येण्यस्यापवादः । प्रावृषि जातः मानुषिकः | अस्मिन्नेव ग्रन्थे श्लो० 1128. प्रावृषि जातः प्रावृपिकः । उप् । टम्येकः । १४०१ । पूर्वाह्नापराह्नाद्रमूलप्रदोषावस्करान् । ( ४.३.२८ ) पूर्वाह्लकः । अपराह्नकः । आर्द्रकः । मूलकः । प्रदोषकः । वस्करकः । १४०२ । पथ: पन्थ च । ( ४. ३. २९ ) पथि जातः पथकः । १४०७ । श्रविष्ठा फल्गुन्यनूराधास्वातितिष्यपुनर्वसु हस्त विशाखाषाढात्र हुलाल्लुक् । (४. ३. ३४ ) ૬૩ एम्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्यात् । १४०८ | लुक्तद्धितलुकि । ( १.२.४९ ) तद्धितलुकि सत्युपसर्जन स्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्ठः । फल्गुन इत्यादि । वा० । चित्रारेवती रोहिणीभ्यः स्त्रियामुपङ्खयानम् । ( 2857.) चित्रायां जाता चित्रा | रेवती । रोहिणी । आभ्यः अनेन लुकि कृते पिप्पश्यादेराकृतिगणत्वात्पुनर्डीप् । वा० । फल्गुन्याषाढाभ्यां टानौ वक्तव्यौ । (2853.) स्त्रियामित्येव । फल्गुनी । अषाढा | वा० । श्रविष्ठाषाढाभ्यां छण् वक्तव्यः । ( 2359.) श्रविष्ठीयः । आषाढीयः !
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy