SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४६० पाणिनिसूत्रव्याख्या कुमारसंभवे-IV. 46. अथ मदनवधूरुपप्लवान्तं व्यसनकृशा परिपालयान्बभूव । शशिन इव दिवातनस्य रेखा किरणपरिक्षयधूसरा प्रदोषम् ।। 1437 ॥ दिवातनस्य । पूर्ववत् । रघुवंशे--XIII. 76. भूयस्ततो रघुपतिर्विलसत्पताक___ मध्यास्त कामगति सावरजो विमानम् । दोषातनं बुधबृहस्पतियोगदृश्य स्तारापतिस्तरलविद्युदिवाभ्रबृन्दम् ।। 1438 ॥ . दोषा भव दोषातनम् । भट्टिकाव्ये---VII. 51. उदकशतबलिं कोट्या सुषेण पश्चिमां उथा । दिशं प्रास्थापयंदाजा वानराणां कृतत्वरः ।। 1439 ॥ पश्चाद्भवां पश्चिमाम् । डिमच् । चयूभारते-I. 4. ग्रीष्मेषु शीतकरकान्तकृतोदरासु यद्गोपुराग्रिमदरीषु पथागतस्य । विश्राम्यतो रविहयस्य विलम्बनेषु चिहं तदीयदिनसन्ततिदीर्घभावः ॥ 1440 || .. अग्रिमाः। चम्पूमारते-IV. 13. ग. तत्र नानाजनपदमेदिनीवल्लभमल्लमकुटमणिकिरणपल्लविते यज्ञवाटे त्रिपथगापृथातनूजाभ्यां नियुक्तो वैमात्रातृभिर्जतुभवनवनसवनेषु पृथक्पृथगाराधितया स्वेनाप्यातिथ्याय निमन्ञ्यमाणेनं चीतिहोतेणेव ज्वलता हेमपात्रेण परिष्क्रियमाणपाणितलस्सहदेवः निखिलभक्तजनकृत्यनिर्वहणभारेणेव निलावयव सभ्येलोकालोचनपश्मयुगलपक्ति
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy