SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४३३ चातुरसेनापमान २६५ सङ्गाले प्रयोजनकोडन्यः ( 2. २. .६ : सोऽन्य इत्यनुवर्तते । सुभद्रा प्रयोजनमत्य सङ्गानन्याने सौभद्रः । भरत योहारोऽत्य सङ्गामस्येनि भारताः ! १२६८ । श्येननिलस्य पाने ? (६, ३. १ श्येन तिल एतयो नागमः स्यात् अप्रत्यये परे पातशब्द उदान : श्येनपतोऽन्या श्यैनम्पाता मृगया । तिलपातोऽस्यां वर्तते तैलंपातः स्वधा ! १२६९ । तदधीने तद्वेद । (४. २. ५९ व्याकरणमधीते वेद वा वैयाकरणः । १२७० । ऋतूक्थादिमूत्रान्ताटक । (४. २.६० वा ! आख्यानाख्यायिकेतिहासपुराणेभ्यश्च : ( 2:46. अनवराघवे-IV. 64. सुचरितमिदमैतिहासिकानां हृदि न विरस्यति यत्तवैष पुत्रः । भृगुसुतपरशूदराद्विराजां सहजविजित्वरमाचर्य तेजः 11 1371 !! इतिहासः पुगवृत्तं तद्विदन्त्येतिहासिकाः । अनेन ठक् ! अन्धराघवे-1. 32. गमावन् सर्वाद्भुतनिधे भगवन्तमनुगन्नु जिनमुक्तिका के 4 पद किल त्रिशङ्कुसकीतेनोपाव्यानपारदृश्वानः पौराणिकाः कथयन्ति ।। 15:2 21 पौराणिकाः । १२७१ । क्रमादिभ्यो वुन् । (४, २. ६१) क्रमकः : क्रमादिः-४. ३५. 55
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy