SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ প্যাসিলিং दूरादपावर्तितभारवाहणाः पथोऽपसन्तुस्त्वरितं चमूचराः 1243 || भारस्यानादेहिना भारवाहणाः। मात्रे-I. 8. निजी चित्रोज्ज्वसूलपक्ष्मणा ক্লিষ্ট শিল্পাঞ্জলি। सासल चारुवमूलचर्मणा कुशेन नागेन्दनिवेन्द्रवाहनम् ॥ 1244 ॥ इन्द्रवाहन मिति खत्वामिभावमात्रस्य विवक्षितत्वान्न णत्वम् । यथाह वामनः 'नेन्द्रवाहनशब्दे णत्वम् माहितत्वस्याविवक्षितत्वात् । इति । चम्पूभारते-I. 28. कुरुतेति ततस्सहैव वासं कुलकूटस्थकृतान्तवाहनेन । मदतविषाणमण्डलामे महिषौधे निचखान मण्डलामम् ।। 1245 ।। कृतान्तवाहनेन । पूर्ववत् । १०५३ । पानं देशे। (८. ४. ९.) पूर्वपदस्थानिमित्तात्परस्य पानस्य नस्य णत्वं स्यात् देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः । पीयत इति पानम् । कर्मणि ल्युट् । अस्मिन्नेव प्रन्थे श्लो. '720. रुधिरपायिणां राक्षसानाम् । अनेन णत्वमिति जयमकः । तन्न। पिबतेस्ताच्छील्ये णिनिः 'प्रातिपदिकान्त' (सू. 1056) इति णत्वम् ।। १०५४ । वा भावकरणयोः। (८.४.१०.) पानस्येत्येव । क्षीरपानम् क्षीरपाणम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy