SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ समासाश्रय विविध असिङ्गेव मन्ये लो० 904 द्वारवतीति संज्ञा । १०४२ । शरादीनाञ्च । (६.३.१२० ) खरावती । शरादि: रघुवंशे XV. 97. -- ६. ३३. स निवेश्य कुशावत्यां रिपुनागकुशं कुशम् । शरावत्यां सतां सूक्तैर्जनितालवं लवम् || 1231 | अनेन शरकुशयोदीर्घः । रघुवंशे -- XIII. 64. विरक्त सन्ध्याकपिशं पुरस्त: द्यतो रजः पार्थिवमुज्जिहीते । शके हनुमत्कथितप्रवृत्ति: निवापः । प्रत्युद्गतो मां भरतस्ससैन्यः ॥ 1322 ॥ ३०१ हतुरस्यास्तीति हनूमान् । अनेन दीर्घः । मिव मन्ये लो० 813. हनुमन्तम् । १०४४ । उपसर्गस्य वन्यमनुष्ये बहुलम् । (६. ३. १२२ ) उपसर्गस्य बहुलं दीर्घः स्यात् कान्ते परे न तु मनुष्ये! परीपाकः । परिपाकः ! अमनुष्ये किन् । निषादः अस्मिन्नेव प्रत्थे को 607 नीवापः । चम्पूरामायणे - IV. 40. ग — ततस्तैः प्रस्तावितप्रवृतिस्सम्पातिः प्रोषितायुषे जटायुषे नित्रापाञ्जलिं निर्वत्यै पुरा कदाचिदामिषान्वेषणाय प्रेषितेन सुपार्श्वनान्न निजसुतेन समान्नार्त महेन्द्रमहीम्ररन्त्रनिर्गतदशवदन नीयमान जान की परिदेवनं जाननसूक्ष्मचक्षुः पुनरेवमजो-. चत ॥ 1223 |
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy