SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ক্ষেেত্র লিঙ্কঃ हेचदादनम् । इम्यज्यामेव' (क. 4984. सू.. 1051 ) इति नियमात चतुरसरात गत्वं न । ४० बले । ( ६. ३. ११८.) बन्द्रप्रत्यये परे दीर्घः स्यात्संज्ञायाम् । 'दन्तशिवात्संज्ञायां' (सू . 1920) इति बलचि दन्तावलः शिस्वावलः । कृषीवलः । महिकान्ये -VT. 48. अनाहे यथा वृष्टिं प्रार्थयन्ते कृषीवलाः । प्रार्थयध्द तथा सीतां यात सुप्रीवशासनात् ।। 1218॥ कृषीबल्लाः कर्षकाः । रजःकृषिति (सू. 1919) इति वाचू । अनेन पूर्वस्य दीर्घः । मनराघवे-VT. 26. दिग्दन्तावलदन्तमौक्तिकमयद्वास्तोरणसम्विणो गीर्वाणाधिपतिप्रतीष्टनिगडोन्मृष्टान्यवन्दीशुचः । वीरश्रीसहपांसुकेलिसुहृदो मन्दोदरीबन्धुता शौटीरासुरसुन्दरीसुरभयः क्षुभ्यन्ति रक्षोगृहाः ॥ 1219 ॥ दन्तावलो हस्ती । क्लच । मनेन दीर्घः । १०४१ । मतौ बहवोऽनजिरादीनाम् । (६. ३. ११९) अमरावती । अनजिरादीनां किम् । अजिरवती । बहवः किम् । व्रीहिमती । संज्ञायामित्येव । अजिरादि:-६. ३३. माधे-III. 62. निषेव्यमाणेन शिवैर्मरुद्धि रध्यास्यमाना हरिणा चिराय । उद्रश्मिरनाकुरषाग्नि सिन्धा वाहास्त मेरावमरावती या ॥ 1220 ॥ ममरा अस्यां सन्तीत्यमरावती । दीर्घः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy