SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ समासाश्रयविधिप्रकरणम् ३६३ १०३५ । अषष्ठयतृतीयास्थस्यान्यस्य दुगाशोराशासास्थिनोन्सुकोनिकारक रागच्छेषु । (६.३. ९९.) अन्यशब्दस्य दुगागमः म्यादाशीरादिषु परेषु ; अन्यदाशीः। अन्यदाशन । अन्यदास्था । अन्यदास्थितः । अन्यदुत्सुकः । अन्यदूतिः ! अन्यागः । अन्यदीय. । अपष्ठी इत्यादि किम् । अन्यस्यान्येन वा आशीरन्याशीः । वा ! कारके छ च नावं निषेधः । ( 5048.) अन्यस्य कारकोऽन्यत्कारकः । अन्यन्यायमन्यदीयः । महादेराकृलिगणत्वाच्छः ! १०२६ । अथें विभाषा : (६. ३. १०७.) अन्यदर्थः अन्वार्थः । १०२७ कोः कत्तत्पुरुषेऽचि ! (६. ३. १०१.) अजादावुत्तरपदे । कुत्सितोऽश्वः कदश्वः कदन्नम् ! तत्पुरुष किन् । कूष्ट्रो राजा वा० । लौ च । ( 3998.) कुत्सितास्त्रयः कत्त्रयः । अस्मिन्नेव ग्रन्थे श्लो० 473. कदृष्णमीषदुष्णम् । 'कवं चोष्ण' (सू. 1038) इति चकारात् कोः कदिति कदादेशः । १०२८ । स्थवदयोश्च ! ( ६. ३. १०२.) कुत्सितो रथः कद्रथः । वदतीति वदः । पचायच् । कुत्सितस्य वदः कद्वदः । अस्मिन्नेव ग्रन्थे श्लो० 917. कुत्सितो रथः कद्रथः । अस्मिन्नेव ग्रन्थे श्लो० 1045. कद्वदम् । वदेः पचाद्यच् । मनेन को; कदादेशः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy