SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ पाणि तिसृत व्याख्या कुलिशस्य सस्य मूर्धन्यः स्त् समाले । अङ्गुलिषङ्गः । समासे किम् । टेस्मनः । २६३ भट्टिकाव्ये - IX.8. गतममुलिपकत्वं भीरुष्ठानादिहागतम् । खादिष्याम इति प्रोचुर्नयन्तो मारुतिं द्विषः || 1199 ॥ मलिषु सहो यस्य सोऽङ्गुलिषङ्गः । अनेन षत्वम् । १०२० | भीगे: स्थानम् । ( ८. ३.८१. ) भीरुशब्दात्स्थानस्य सस्य मूर्धन्यः स्यात्समासे । भीरुष्ठानम् । असमासे तु भीरोः स्थानम् । सक्तिन्नेव क्र्त्थे श्लो० 1199. भीरुणां स्थान भीरुष्ठानम् | षत्वम् ! १०२१ | ज्योतिरायुषः स्तोमः । ( ८.३.८३ ) साभ्यां सोमस्य सस्य नूर्धन्यस्समासे । ज्योतिष्टोमः | आयुष्टोमः । अस्मिन्नेव ग्रन्थे श्लो० 1056. ज्योतिष्टोमादिषु क्रतुषु । षत्वम् । अर्धरात्रे - VII. 62. प्राणायामोपदेष्टा सरसिरुहवने यौवनोन्मादलीला गोष्ठीनां पीठमर्दस्त्रिभुवनवनितानेत्रयोः प्रातराशः । कामायुष्टोमयज्वा शमितकुमुदिनी मौनमुद्रानुरागः शृङ्गाराद्वैतवादी विभवति भगवानेष पीयूषभानुः ॥ 1200 ॥ कामस्याष्टोमः आयुर्वर्धको यागः । तस्य यज्वा कर्ता । १०२२ । सुषामादिषु च । ( ८. ३.९८ . ) सस्य मूर्धन्यः । सुषामादिः - ८. ७. शोभनं साम यस्य सः सुषामा । सुषन्धिः । अस्मिन्नेव ग्रन्थे श्लो० 28. शोभनं साम सान्त्वं यस्यास्तां सुषाम्नीम् । 'अन उपधालोपिनोऽन्यतरस्याम् ' (सु. 462 ) इति ङीप् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy