SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३२८ पाणिनिसूत्रव्याख्या उरसि प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः । भनेनाच् । माघ –XX, 48. कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः । व्यरुचज्जनता भुजङ्गभोगे हितेन्दीवर मालभारिणीव || 1108 | प्रत्युरसम् । किरातार्जुनीये - XVI. 9. समास: । अस्मिन्यशः पौरुष लोलुपाना मरातिभिः प्रत्युरसं क्षतानाम् । मूर्च्छान्तरायं मुहुरुच्छिनति नासारशीतं करिशीकराम्भः || 1109 ॥ प्रत्युरसम् । उरसि अध्युरः । अच् न । ९५१ । अनुगवमायामे । ( ५.४.८३ ) एतन्निपात्यते दीर्घत्वे । अनुगवं यानम् । 'यस्य चायाम:' (सू. 670 ) इति ९५३ । उपसर्गादध्वनः । ( ५, ४, ८५ ) प्रगतोऽध्वानं प्राध्वो रथः । अस्मिन्नेव ग्रन्थे लो० 786 संप्राप्ता अध्वानं समध्वाः । अध्वगता इत्यर्थः । प्रादिसमासः । चम्पूभारते - IV. 25. ग—इत्थङ्कारं रहसि कल्पिते कैतवदुरध्वे तावुभावप्यनुषावितुं दिव्यचक्षुषा तेनान्धेन वसुन्धराधिपतिना नवमणिमण्ट पिकाप्रवेशोत्सवव्या जादाहूतः साइजो धर्मजः
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy