SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ बहुव्रीहि समासप्रकरणम् २८३ अस्मिन्नेव अन्ये श्लो° 152. मध्यस्थायिशीतांशुलेखानुकरणपटव्यः लक्ष्य यस्याः सा तां मध्यस्थायिशीतांशुलेखानुकरणपटुलक्ष्मीम् । शेषादिति वैकल्पिकः कः अनन। अस्मिल्लेव अन्थे सो ० 675. भिन्नाः वक्तेन्दुलक्ष्म्यः यस्याः सा भिन्नवक्वेन्दुलक्ष्मी : पहुवचनान्तावयवो बहुव्रीहिः । एकवचनान्तस्यैव लक्ष्मीशब्दस्य उरःप्रभृतिषु पाठान्न कम् ! शौषिको वैभाषिक इत्यविरोधः । किरातार्जुनीये-VII. 15. मानस्थ्य प्रथिततरङ्गसैकतामे विच्छेदं विषयसि वारिबाइजाले । आतेनुत्रिदशवधूजनाङ्कभाजां सन्धान सुरधनुषः प्रभामणीनाम् ।। 977 !! विगतानि पयोति यस्मातस्मिन् विपयसि । शेषाद्विभाषा (म. 891) इति विकल्पान्न समासान्तः । उर:प्रभृतिपाठन्तु पयःशब्दम्यैकवचनान्तायैवेति न कश्चिद्विरोधः । किरातार्जुनीये-F. 52. तमनतिशयनीयं सर्वतः सारयोगा इविरहितमनेकनाकभाजा फलेन : मकृशमकुशलक्ष्मीश्चेतसाशतितं स स्वमिव पुरुषकार शैलमभ्याससाद !! 973 ।। अकृशा लक्ष्यो यस्य सः अकृशलक्ष्मीः इति बहुवचनाश्रिले बहुव्रीहिः । एवं च ' उर:प्रभृतिभ्यः। (सू. 339) इति कप्प्रत्ययानवकाशः ! तत्र लक्ष्मीशब्दस्य एकवचनान्तस्यैव पाठात् : नापि ' नद्यतश्च' (सु. 833 ) इत्यस्यावकाशः । उरः प्रभृतिपाठसामर्थ्यादेव ! शैषिकस्तु वैभषिक इत्यविरोधः । किरातार्जुनीये--XI. 7. जरतीमपि बिभ्राणस्तनुमप्राकृताकृतिम् । चकाराक्रान्तलक्ष्मीकः ससाध्वसमिदाश्रमम् ॥ 979 !!
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy