SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ कर्मधारयसमासप्रकरणम् चम्पूभारते – III. 76. तस्यामेव वधूमिमां सरजनौ सद्योऽनुकूलां रहः पाणौकृत्य विलोकितोत्सवभरो द्वाभ्यां हरिभ्यामपि । - पोरेषूभयथा जनेष्वबलतां पार्थेषु पार्थस्तया जाग्रत्सारथिविद्यया सह रथारूढः पुरान्निर्ययौ ॥ 7 ॥ पाणौकृत्य परिणीय । ७८० । जीविकोपनिषदावौपम्ये । (१.४ ७९ ) जीविकाfia कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य | प्रादिग्रहणमत्यर्थम् । सुपुरुषः । + वा० । प्रादयो गताद्यर्थे प्रथमया । (1335.) प्रगत आचार्य: प्राचार्य: । वा० । अत्यादयः क्रान्ताद्यर्थे द्वितीयया । ( 1386.) अतिक्रान्तो मालामतिमाल: । वा० । अवादयः कुष्टाद्यर्थे तृतीयया । ( 1387.) अवष्टः कोकिलया अवकोकिलः । वा | पर्यादयः ग्लानाद्यर्थे चतुर्थ्या । ( 1388.) परिग्लानोऽध्ययनाय पर्यध्ययनः । वा० । निरादयः कान्ताद्यर्थे पंचम्या | ( 1339) निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बि: :! वा० । कर्मप्रवचनीयानां प्रतिषेधः । (1339) २२३ वृक्षं प्रति । अस्मिन्नेव ग्रन्थे लो० 787. दुरध्वम् । ' उपसर्गादिध्वनः ' ( सू. 953 ) इति समासान्तः । अस्मिन्नेव ग्रन्थे लो० 327. अतिक्रान्तेन सर्वमित्यति सर्वेण । O
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy