SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ पाणिनिमूत्रव्याख्या द्रीकृतः । धिः । ऊर्यादिच्छि! (सू. 762) इत्यादिना गतिसंज्ञा । 'कुगति दू. 161) इति समारतः । ऊरीकृतः । अर्यादिगतिसंज्ञा । पूर्ववत् समासः । ७६४ । आदरानादरयोः सदसती। (१. ४. ६३) सत्कृत्य । असत्कृत्य। मलिन्नेव ग्रन्थे श्लो० 2. सदकृत सत्कृतवान् । ७६५ । भूषणेऽलम् । (१.४.६४) अलङ्कत्य । __ ७६८ । पुरोऽव्ययम् । (१. ४. ६७) पुरस्कृत्य। चम्यूभारते-II. 76. ग.- तावत्सरमसमुपेत्य साक्षादादेष्टमनाः प्रद्युन्न इव धृष्टद्युन्नः सायकैः साक सकाशमुपनीत स्वयंवरदिक्षया सपरिवार प्रत्यासन्नमिव पन्नगपति चाप पुरस्कृत्य कन्यावलोकनधन्याराजन्यानेवमवादीत् ।। 789 ।। पुरस्कृत्य। ७६९ । अस्तं च । (१.४.६४) अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात् । अतंगत्य । ७७२ । तिरोऽन्तौँ । ( १. ४, ७१) तिरोभूय। ७७३। विभाषा कृषि । (१, ४, ७२) तिरस्कृत्य तिरःकृत्य । तिरः कृत्वा । ७७५ । साक्षात्प्रभृतीनि च । (१. ४. ७३) कृषि वा गतिसंज्ञानि स्युः। वा । व्यर्थ इति वाच्यम् । (1142.)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy