SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २१५ पाणिनिस्त्रव्याख्या अभीत पिबत इत्येवं सततं यत्राभिधीयते साभीतपिबता । पचतभृता । खादतलोदता । इत्यादि । मयूख्यंसकादिः २. २. रघुवंशे-V. 16. स्थाने अवानेकनराधिपः सन् अकिंचलत्वं प्रखजं व्यनक्ति । पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः 'लाध्यतरो हि वृद्धः !! 7694 अकिंचनत्वम् । अस्मिन्नेव ग्रन्थे श्लो० 37. अकिंचनम् । अस्मिन्नेव ग्रन्थे श्लोक 611. अश्नीत पिबतेति सातत्येन यस्यां क्रियायां साश्नीतपिबता । तामात्मन इच्छन्ती अनीतपिवतीयन्ती । क्यचि शतरि डीम् । भट्टिकाज्ये-V.27. आहोपुरुषिका पश्य मम अद्रनकान्तिभिः । ध्वस्तान्धकारेऽपि पुरे पूर्णेन्दोः सन्निधिः सदा ।। 770 ३३ अहो पुरुष इति यस्यां क्रियाया सा आहीपुरुषिका इति काशिका । मत्वर्थीपनपत्ययः । भट्टिकाव्ये-IX. 96. चकाराधस्पदं नासौ चरन्वियति मारुतिः । मर्माविद्भिस्तमस्काण्डैर्भिद्यमानोऽप्यनेकपा ॥ 771 ॥ अधस्पदं पृथिव्यां पदम् । चम्पूरामायणे-X. 93.. ग—तदानीं तत्र तेषां कौरवकौन्तेयसैन्यानां बाप्पलहरी निष्पादयितुं मोदविमादयोरहमहमिकया स्पर्धा समवर्षत ॥ 772 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy