SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१० पाणिनिसूत्रव्याख्या कुत्सितो राजा किंराजा यो न रक्षति । किमः क्षेपे' (सू. 956 ) इति समासान्तप्रतिषेधः । मस्मिन्नेव अन्थे श्लो० 228. कुत्सितः सखा किसखा । ' राजाहः सखिभ्यः' (सू. 788) इति टच् न ! कुत्सितः प्रभुः किंमः । ७४४ ३ पोटायुवतिस्तोककतिपयगृष्टिधेनुक्शावेहदष्कयणी नवश्रोत्रिया भ्यापकधूतर्जातिः । (२. १. ६५) इभपोटा । इभ्युवतिः । कठधूर्त इत्यादि । अनघराघवे-IV. 22. यस्मिन्नर्जुनदो:सहस्रनलकपोद्गच्छदसच्छटा जिहाले जुहवांबभूविम रुषा राजन्यसत्तामपि । सोऽयं प्राकबलग्रहस्य विघसीभूतेष्वपि क्षत्रिय क्षुद्रेषु शुधितश्विरेण परशुस्तेनायमन्विष्यते ॥ 769 || क्षत्रियक्षुद्र इति समासः । ॥ इति तत्पुरुषसमासप्रकरणम् ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy