SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ तत्पुरुषसमासप्रकरणम् २०३ महानसुरो महासुरः । तत्पुरुषः । 'आन्महतः ' (सू. 397 ) इत्याकारः । वल्यूमारते-I. 27. ग-ततः कृपामन्दमना: किन्दमनामधेयः सन्दारिततनुस्यन्दमानरुधिरेण महारूषा कल्परविकल्पमहारुषा तस्मिन्महीभृति संभोगसभेदकसम्भोजशां दम्भोलिमिद सहलाक्षः शापमुदलाक्षीत् ।। 756 ॥ महदरुः महारुः , तेन महारुषा । कुमारसंभवे-VII, 71. समन्दगिन्द्रप्रमुखाश्च देवाः सप्तर्षिपूर्वाः परमर्षयश्च । गणाश्च गिर्यालयमभ्यगच्छन् प्रशस्तमारम्भमिवोत्तमार्थाः ॥ 767 || परमया ॥ किरातार्जुनीये--XVII. 55. ततोऽग्रभूमि व्यवसायसिद्धेः सीमानमन्यैरतिदुस्तरं सः। लेजःश्रियामाश्रयमुत्तमासि साक्षादहंकारमिवाललम्बे ।। 758 ॥ उत्तभासिम् । ७४१ । वृन्दारकनागकुञ्जरैः पूज्यमानम् (२.१.६२) गोवृन्दारकः । अस्मिन्नेव ग्रन्थे लो० 534. तापसकुञ्जरेण । पूज्यतापसेन । अस्मिन्नेव अन्थे श्लो० 37. बृन्दं गुणबृन्दं अस्या अस्तीति बृन्दारिका मुख्यः योषिच्च सा वृन्दारिका च योषिबृन्दारिका । ७४३ । किं क्षेपे । (२. १. ६४)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy