SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ . तत्पुरुषसमासप्रकरणम् चम्यूरामायणे---I. 16. नागयणाय नलिनायतलोचनाय नामावशेषितमहाबलिवैभवाय । नानाचरचरविधायकजन्मदेश नाभीपुटाय पुरुषाय नमः परस्मै ।। 717 | नानाचराचराणां विधायकः इति शेषे षष्ठीसमासः । अस्मिन्नेव ग्रन्थे श्लो0 700. त्रिलोकमतुः । अस्मिन्नेव ग्रन्थे श्लो० 550. स्वर्गभर्तुः । पत्यर्थभर्तृशब्दस्य याजकादिवासमासः । अस्मिन्नेव ग्रन्थे श्लो0 505, शाईस्य भतः । धारणार्थभर्तृशब्दस्य न समासः। माधे---XVII. 68. विषणिणि प्रतिपदमापिबत्यो हता चिरद्यतिनि समीरलक्ष्मणि ! शनैःशनैरुपचितपङ्कमारिकाः __ पयोमुचः प्रययुरपेटवृष्टयः ।! 718 ॥ पङ्कभारिकाः। पङ्कभरणानि : कतर्यकेन कर्मणि वष्ठीसमासप्रतिषेधः । अत्र तु भावार्थाकेन कर्मणि षष्ठीसमासः । ७१० । कर्तरि च । (२. २. १६) 'पर्यायाह!त्पत्तिषु ण्वुच' (सू. 3288) 'धात्वर्थनिर्देशे वुल वक्तव्यः (वा 2225, सु. 3285) इति भावार्थाकेन कर्तरि षष्ठया न समासः । भावार्थतृदो ऽभावात् । तृजनुवृत्तिरिह न । अस्मिन्नेव ग्रन्थे श्लो० 505. तव । कर्तरि षष्ठी । उपशायिका पर्यायशयनम् । भावार्थे ण्वुच् । अतो न समासः । ___ अस्मिन्नेव ग्रन्थे श्लो० 718. पानां, कर्मणि षष्ठी । भारिका भरणम् । भावार्थे ण्वुच् ! अतः समासः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy