SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या भट्टिकाव्ये-VI. 79. धारयैः कुसुमोर्माण पारयैर्वाधितुं जनान् । शाखिभिर्वा हतो भूयो हृदयानामुदेजयैः ।। 503 !! कुसुमोक्षणां हृदयानानिति कर्मणि षष्ठी। . अस्मिन्नेव ग्रन्थे श्लो० 41, चेतसामिति कर्मणि षष्ठी । अनवनी ।। अम्मिन्नेव अन्ये इको० 190. धातुरिति कर्तरि षष्ठी । सृज्यत इति सृष्टि कर्मणि तिन्प्रत्ययः । माधे-II. 9. करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम् । विनाप्यस्मदलभूष्णुरिज्यायै तपसः सुतः ॥ 510 ।। दिशां जित्वरैः । अस्मिन्नेव ग्रन्थे श्लो० 63. कृत्रिमपत्रिपङ्क्तेः । कर्मणि षष्ठी । चिक्रिसया क्रमितुमिच्छया । भट्टिकाव्ये---VI. 78. ध्वनीनामुद्धमैरेभिर्मधूनामुद्धय शम् । आजि|ः पुष्पगन्धानां पतङ्गापिता वयम् ।। 511 ।। ध्वनीनां मधूनां पुष्पगन्धानाम् । कर्मणि षष्ठी । भट्टिकाव्ये-VI. 77. पक्षिभिवितृदैय॒नां शाखिभिः कुसुमोत्किरैः । अज्ञो यो यस्य वा नास्ति प्रियः प्रग्लो भवेन्न सः ॥ 512 ।। यूनाम् । कुसुमानाम् । कर्मणि षष्ठी । कुसुमानामुत्किराः कुसुमोत्किरा इति समासः। भट्टिकाव्ये-VI. 80. ददैदुःखस्य मादृग्भ्यो धायरामोदमुत्तमम् । लिम्पैरिव तनोतिश्चेतयस्स्याज्ज्वलो न कः ।। 513 ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy