SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०५ ‘परेर्वजने वावचनम् । (वा०. 4683. सू. 2141.) इति वैकल्पिको द्विर्भावः । द्विर्भावस्य समासो न । 'आङ् मर्यादाभिविध्योः' (सू. 667) इति वा समासः । अस्मिन्नेव ग्रन्थे श्लो० 295. अपलोकेभ्यः । लोकार्वजयित्वा । चम्पूरामायणे-IT. 69. अपिबदियममन्ने कालयोगान्नरेन्दे वरयुगरसनाभ्यां प्राणवायु तदीयम् । अपनगरममुष्या वर्तनं युक्तरूपं पितृवनवसुमत्यां कापि वल्मीकवत्याम् ॥ 433 | अपनगरं नगरं वर्जयित्वा । अपनारादपनगरमित्यव्ययीभावसमासः । भट्टिकाव्ये-V. 69. परिपयुदधे रूपमाधुलोकाच दुर्लभम् । भावत्कं दृष्टवत्स्वेतदस्माखधि सुजीवितम् || 434 ॥ परिपर्युदधेः असमासपक्षे द्विवचनम् । उदधि वर्जयित्वा । आधुलोकादाखर्गाच्च। अस्मिन्नेव ग्रन्थे श्लो० 298. आरामदर्शनात् रामदर्शनपर्यन्तम् । ५९९ ! प्रतिः प्रतिनिधिप्रतिदानयोः । (१. ४. ९२) एतयोर्थयोः प्रतिरक्तसंज्ञः स्यात् । ६०० । प्रतिनिधिप्रतिदाने च यमात् । (२. ३. ११) मत्र कर्मप्रवचनीययोंगे पञ्चमी वात् । प्रद्यम्नः कृष्णात्प्रति । तिलेभ्यः प्रतियच्छति माषान् । प्रतियोगे पञ्चम्यास्तसिः । प्रद्यन्नः कृष्णतः प्रति कृष्णसदृश इत्यर्थः । अस्मिन्नेव ग्रन्थे श्लो० 299. रामो नारायणतः प्रति । नारायणात्पति तस्य प्रतिनिधिः । ६०१ । अकर्तणे पञ्चमी । ( २. ३. २४
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy