SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् रुरुधे पिहिताहिमद्युति/ विशिखैरन्तरिता च्युता धरित्री ।। 408 1 अत्र रोधस्यापायरूपत्वादालोकपथादिति पञ्चमी । वा० । जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् । ( 1079.) पापाज्जुगुप्सते विरमति । धर्मात्प्रमाद्यति । चम्पूरामायणे --I. 112. आदाय तत्सगुणमाशु विधाय तत्र सन्धाय बाणमवार्य तपोधनत्वम् । तज्जीवितस्य दयमानमना मनीषी संभूतघोरसमराद्विरराम रामः ।। 404 ।। 'व्याङ्परिभ्यो रमः' (सू. 2749 ) इति परस्मैपदम् । चम्पूरामायणे-II. 34. ग-देवि विरम रामाभिषेकसमुन्मिषिताहादाकुरावग्रहाग्रहात् ।। 405 13 मेघसन्देशे-I. 1. कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तगमितमहिमा वर्षभोग्येन भर्तुः । यक्षश्चके जनकतनयास्वनिपुण्योदकेषु . खिग्धछायातरुषु वसति रामगिर्याश्रमेषु ।। 406 ।। स्वाधिकारात्प्रमत्तः अनवहितः । विश्वगुणादर्श-140. शुचीभूताः स्नानैः श्रुतहितपुराणाश्च नियमा दपूतानां स्पर्शानवहितहृदोऽमी विजहतः । सुराभ्यर्थी कृत्वा शुचिकृतमदन्त्यन्नमनध महाराष्ट्र देशे विलसति महानेष हि गुणः ॥ 407 || नियमादाचारादवहितहृदोऽप्रमत्तचित्ताः । 13
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy