SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ কাজসজ্জা किं भुवः परिवृढा न विवोर्ल्ड तत्र तामुपगता विवदन्ते ।। 395 ।। मनुष्यजगते गन्तुं मर्त्यलोक गन्नुमित्यर्थः । अस्मिन्नेव ग्रन्थे श्लो० 335. स रावणो मन्दिशय प्रतिव्रजन मन्दिर गच्छन् । भट्टिकाव्ये-III. 9. ततः प्रविवाजयिषुः कुमार___ मादिक्षदस्याभिगम बनाय । सौमित्रिसीतानुवरस्य राजा सुमन्त्रनेत्रेण रथेन शोचन ।। 396 ।। राजा दशरथो बनायाभिगमं आदिक्षदाज्ञापितवान् । भट्टिकाव्ये-- III, 6. मातामहावासमुपेयिवांस मोहादपृष्ट्वा भरतं तदानीम् । तत्केकयी सोढुमशक्नुवाना ववार रामस्य वनप्रयाणम् ।। 397 ।। वनाय प्रयाण वनप्रयाणम् । 'चतुर्थी' इति योगविभागात्समासः । चम्पूरामायणे-II. 27. मातुगज्ञां वहन्मूर्ती मालामिव महायशाः । वनाय रामो वबाज जगतामवनाय च ॥ 398 ।। रामो वनाय वव्राज । भट्टिकाव्ये-I. 25. प्रयास्यतः पुण्यवनाय जिष्णो रामस्य रोचिष्णुमुखस्य धृष्णुः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy