________________
नेमिनाथमहाकाव्यम् ] एकादश सर्ग -
[ ६३
1 FO
उपसर्गगजा पुरस्कृता मदहास्यादिहयाः प्रणोदिताः । चलिता विपया महारथा अभिमानादिभटारच सज्जिता. १७४ | क्षुभिताम्बुधिसन्निभ तदा प्रवल मोहवल सुदुःसहम् । अवलोक्य चरित्रभूभुज परिलग्ना. सुभटा प्रकम्पितुम् ॥७५॥ उदिता बलशालिना तत सुभद्रास्तत्त्वविमर्शमंन्त्रिणा | मा भैष्ट भवेत' सुस्थिता ननु धीरं क्रियते द्विषज्जयः ॥ ७६ ॥ विकलागधरोऽपि तापन यमवप्तारमपि प्रभापतिम् । ग्रसते ननु सिहिकासुतो नियत सत्त्ववशा हि सिद्धयः ॥७७॥ प्रहिनस्ति यथा मृगाधिपो ध्रुवमेकोऽपि शतानि हस्तिनाम् । न तथा यदि मोहसैनिकान् निखिलान् हन्मि न तर्हि पुरुष ७५ ॥ रणतूर्यरवे समुत्थिते भटहक्कापरिगर्जितेऽम्बरे । उभयोर्बलयो परस्पर परिलग्नोऽथ विभीषणो रण ।।७६ ॥ वलयोरितरेतर तयोर्जयभङ्गो बहुशो वितन्वतो. 1 त्वरित त्वरित खगीव सा जयलक्ष्मीभ्रंमति स्म मध्यगा |८०| चरणेशभटैर्बलोत्कटै कुपितैर्ब्रह्मभिदाग्रययष्टिभि: । प्रविदारितमस्तक स्मर सह पत्न्याथ पपात निस्सहः ॥ ८१ ॥ प्राणिवानभटेन जिष्णुना शुभलेश्यागदया गरिष्ठया । बहव परिचूर्णितास्तन कणशो मोहमहीपतेभंटा. ॥८२॥ मम वा चरणाधिपस्य वा प्रलयोऽद्येति विनिश्चयस्तत । समराय समुत्थित स्वयं नृपमोह. सह लोभसैनिकै. ॥८३॥ विशदाध्यवसाय मुद्गरैर्बलवान् सयमभूपतिस्तत । रयतोऽभिसरन्तमेव त सहसाहत्य चकार खण्डश. ॥ ८४ ॥ सश्लाघ्यमानोऽथ नरामरेन्द्र श्चारित्र्यराज सुमवृष्टिपूर्वम् । स्वसैन्ययुक्त परमोत्सवेन विवेश नेमीश्वरराजधान्याम् ॥८५॥
३ भवत इति साधीयान्
४ ब्रह्मभिदर ययष्टिभि इति श्रयान्