________________
५२ ]
दशम सर्ग
[ नेमिनाथमहाकाव्यम्
आयाता नामर्दल-ताल-बाभा परामावदारकीर्घरि
रगदर्घरिकोल्वणा रणरणन्मजीरसजिक्रमा
__एता नर्तनतत्परा सुनयनास्तिष्ठन्ति वारागना । आयाता नवकिन्नरस्वरधरा गन्धर्वसधास्त्वमी
भेरी-मर्दल-ताल-वेणु-पणवातोद्यावलीवादका' ॥८॥ नेपथ्य कलयन्नपूर्वरचन शोभा परामावहन
भूपाले परितोऽन्वितो हरिहयो वृन्दारकौघरिव । विभ्रन्निर्मलमगरागमतुल व्यावृत्तरागोऽपि सन्
वीवाहाय जगत्प्रभुर्वररथारूढ. प्रतस्थे स ॥६॥ पुण्याढ्य कमला यथा निजपति योपा सुशीला यथा
" सूत्रार्थं विशदा यथा विवृत्तयस्तारा यथा शीतगुम् । पुसा कर्म यथा धियश्च हृदय खाना यथा वृत्तय.
सानन्द कुलकोटय किल यदूनामन्वगुस्त तथा ।।१०।। तदान्यकार्येषु पराड मुखाना द्रष्टु जिनेन्द्र भृशमुत्सुकानाम् । . पुरागनाना चललोचनाना वभूवुरित्थ किल चेष्टितानि ॥१॥ काचिन्नवालक्तकलिप्तपादा जवाद् गवाक्ष प्रति सचरन्ती। अजीजनद्विभ्रममम्वुजाना छायापदाजमणिकुट्टिमेषु ॥१२॥ काचित्कराप्रतिकर्मभगभयेन हित्वा पतदुत्तरीयम् । मञ्जीरवाचालपदारविन्दा द्रुत गवाक्षाभिमुख चचाल ||१३|| प्रभु दिदृक्षु सहमोत्थिता काप्यर्धाचिताया निजहारयण्टे । मुक्ताफलं स्थूलत रैर्गलद्धि पदे पदे भूमिमलचकार ।।१४।। कस्याश्च वातायनसस्थिताया आस्वादनाय प्रगुणीकृतस्य । सचूर्णताम्वूललतादलस्य तस्थौ मुखेऽधं च करे तथाधम् ॥१५॥ परा प्रभो रूपमवेक्षमाणा रसातिरेकादनिमेषदृष्टि । सख्याह्वयन्त्या अपि पाश्र्वगाया शुश्राव शब्द बधिरेव नैव ।।१६।। काप्यम्बुकुम्भ करपल्लवाभ्यामाकर्षयन्त्युन्नतकन्धराक्षी । आकृष्टकोदण्डलतेव तस्थौ स्त्रीणामहो दशनलोलुपत्वम् ।।१७।।