SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ 5 284 10 15 20 25 SUPPLEMENTARY PASSAGES 30 म । विभीषणं निर्दिश्य । सोऽयं भवत्पदाम्भोजमकरन्दार्द्रमानसः । विभीषणो दृष्टिपातप्रसादार्थी प्रतीच्छति ॥ ६५ ॥ रामः । एहि लङ्केश्वर नातिरिच्यते किल भवान् वत्सलक्ष्मणात् ॥ हनूमान् । ससम्भ्रममुपस्टत्य । रामदेव | इति पार्श्वे समुपवेशयति ॥ ललाटप-यर्णभूतलः । कैर्यधिकृतिं लिप्सुर्हनूमान् प्रणमत्ययम् ॥ ६६ ॥ रामः । बाह्र प्रसार्य । सानन्दवाष्पगद्गदम् । एह्येहि । उक्तसृष्टिर्भवमूला भक्तचर्योत्सुकोऽप्यहम् ॥ आञ्जनेय महाबाहो तमामालिङ्ग मा चिरम् ॥ ६७ ॥ तथा कृत्वा सर्वाङ्गस्पर्श रूपयति ॥ हनुमान सत्रीडं तिष्ठति ॥ रामः । निरूप्य । सचमत्कारम् । सखे हनूमन् । किमेतदतिसंस्तवाद्विषय मात्रतः सङ्ग्रहं निवर्तयति मे दृशः किमपि चित्तमाकर्षति । मतिं जडयति स्फुटं चेतनां विमन्यदपहन्त्यहह वस्तुमाचादरम् । ६८ ॥ हनूमान् वैचित्यं नाटयति ॥ श्रम | सावेगमुपसृत्य । देव तदिदं यन्मया प्रागावेदितं सीतादेव्याः संव्यानमनसूया - नामाङ्कम् ॥ इति दर्शयति ॥ रामः । ससम्भ्रमौ हस्तौ प्रसार्य गृहीत्वा निर्वर्ण्य । सवाष्पम् । हा प्रिये वैदेहि ॥ संवृणोति ॥ पुर्व किञ्चिदथ दृष्ट्वा । अहो विधेः क्रूरता । यतः । तथा सा हारिता कान्ता यथा वातापि दुर्लभा । रुन्धे च तदभिज्ञानवीयेत्कामश्रभिर्दृशम् ॥ ६९ ॥ इति ध्यानं नाटयति ॥ श्रम° । अहो दुरुच्छेदः किल स्नेहपाशः यस्तावदेवंविधनियाको महात्मनो ऽपि विधेयीकरोति । तथा ह्ययं देवः । चुः सान्द्ररोमाञ्चवम पिष्टा निर्भरं पर्यपास्तः । किमपि कलितकान्तं खान्तमानन्दहेतोधभिरपि वाः सम्भ्रमं नः करोति ॥ ७० ॥
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy