SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ 214 ACT VII 43 रामः। इतोऽधिकमपि श्रेयोऽस्ति । तथापीदमस्तु भगवत्पादप्रसादात् । भरतवाक्यम्। क्ष्मापालाः क्षीणतन्द्राः क्षितिवलयमिदं पान्तु ते कामवर्षा वावाहाः सन्तु राष्ट्रं पुनरखिलमपास्तेति संपन्नसस्यम्। लोको नित्यं प्रमोदं विदधातु कवयः श्लोकमानप्रसादं समावन्तोऽपि भूना परकृतिषु मुदं सम्प्रधार्य प्रयान्तु ॥४३॥ विश्वा । एवमस्तु ॥ इति निष्क्रान्ताः सर्वे ॥ ॥ सप्तमोऽङ्कः ॥ 10 1 पास्वेति B पास्तति cetta | भूम्ना परकृतिषु मुदं सम्प्रधार्य प्रयान्तु लोको B, E, I, लोके K, W, Sc. K, W, Se, I, E (but प्रकृतिषु for परकृतिषु) विदधतु कवयः K, E, W, Se निद- भूति रघुपतिचरितश्राविणः सम्प्रयान्तु B. धतु कवयः I भजतु कविजन: B For end-colophons see Introduction'
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy