SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 5 10 15 ACT VII 41-42 वसि°। कथं सलोकपालो भगवान् पाकशासनो रामभद्रस्या- ' भिषेकमनुमोदते ॥ कृताभिषेकमङ्गलो रामः। 'वसिष्ठविश्वामित्रावुपसृत्य | गुरू अभिवादये ॥ उभौ । रामभद्र' गुणाराम भ्रातृभिस्त्वं पुरस्कृतः । इक्ष्वाकुमुख्यैर्भूपालैश्चिरमूढां धुरं वह ॥ ४१ ॥ 8 इतरे । तथास्तु ॥ इत्यनुमोदन्ते ॥ विश्वा । वत्स रामभद्र ॥ रामः । आज्ञापयन्तु गुरवः ॥ विश्वा० । विसृज्येतामेतावनुभूतोत्सवप्रमोदौ' सुग्रीवविभीषणौ । पुष्पकं च सङ्कल्पसमयसुलभं राजराज मेवाश्रयताम् ॥ रामस्तथा करोति ॥ विश्वा । वत्स रामभद्र । निर्व्यूढं गुरुशासनं गुरुतरं धर्मोऽपि संरक्षितो रक्षः संहरणाञ्चिकित्सित मनोरोगा त्रिलोकी कृता । सिद्धार्थाच सुराः सहानुजसुहद्दारेण राज्यं पुनर्लब्धं किं करणीयमेतदधिकं श्रेयस्तदयुच्यताम् ॥ ४२ ॥ 1 वसि° K, W, Se वशि० E, I2 2 •भद्र K, W, So भद्रं रुद्र 2 •सृज्यता E सृज्यन्ता K, I, सृज्येता W, Sc. 4 Folio 29 begins with मोदौ B निव्यूढं निर्व्यूढं cett 213 8 6 सुहृद्दारेण B, E, Is सुहद्वारेण W सुहदारेण K. सुहृतद्वारेण So
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy