SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ 198 5 15 सीता। स्वगतम्। किं णाम मह° उत्तरीअं' अज्जउत्त्रेण हणुमन्तस्स हत्थे दिट्ठम् ॥ रामः। सस्मरणम्। हे' देवि । तदा किल" वैक्लव्यादपहियमाणाया भवत्याः प्रभ्रष्टमनसूयानामामुत्तरीयमस्माभिः प्रथममभिज्ञान10 मासादितम् । ACT VII 16-17 बाणेनैकेन विद्धं विलसति पुरतस्तज्जरत्तालखराडं सोऽपि क्रीडाकपित्वं क्षणमिषुनिवहैरन्वभूदच वाली । सौमित्रिः पादघातदिह हि सकुतुकं प्राक्षिपत् 'कूटमस्थां काबन्धं दृष्टमस्मिन् हनुमति भवतैवोत्तरीयं च देव्याः ॥१६॥ 1 दृशोः शरच्छीतकर प्रकाशः पुरस्त° E 2 पाली w वाली cett 13 " कायेऽपि कर्पूरपरागपूरः । स्वान्तेऽपि सान्द्रामृत कुम्भसेक - स्तदा यदासीत् किल" दृष्टमात्रम् ॥१७॥ सीता शृङ्गारलज्जां नाटयति ॥ margin, W. 5 घातैरिह B धातादिह cett मह W. 7 पुरतस्त० cett 4 * कूप in original and 'र'।' along कावंचद्दानं म० कावंचंदढम 12 काबन्धं दृष्टम° cett 6 मह K, Sc, B सह I2 सह corr. to यं B रीचं cett 8 हनु° K. 9 E हनू° W हणू° Sc, Ig हे om. B_only. 10 किल om K only. 11 • नामाङ्कितमुo K • नामाङ्कमु° cett 12 प्रथममभिज्ञात B प्रथममभिज्ञान० K, E, So प्रथमभिज्ञान Ww प्रथमभे ज्ञान० I 2. 13 कार्ये Ig काये cett 14 खलु B किल cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy