SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 5 10 ACT VII 14-15 रामः । कथमतिक्रान्तमागस्त्यश्रमपदम् । अयं वारां राशिः किल मरुरभूद् यविलसितै - रयं विन्ध्यो 'वन्ध्योतविहृतिराध्मानमजहात् । 'विलिये यत्कुक्षिस्थितशिखिनि वातापिर्वपुषा स कासां वाणीनां मुनिरकलितात्मास्तु विषयः ॥ १४ ॥ तदप्रमेयविभवा विश्वन्तरात्मसाक्षिणस्ते' महात्मानः कुतश्च नाभिवन्द्याः ॥ सर्वे तथा कुर्वन्ति ॥ सानुजस्त्वं प्रजां शाधि कल्पान्तस्थायि ते यशः । आकाशे । नामापि राम गृणताममृतत्वाय कल्पताम् ॥१५॥ रामः । आकर्ण्य । कथमशरीरिण्या गिरा परमनुगृहीतो" महामु निवन्दारुः ॥ इतरेऽभिनन्दन्ति ॥ विभी । देव" रामभद्र। एतास्ताः पम्प पर्यन्तभूमयः यासु बहोः 15 कालादनुभूयमानान्यप्यभिज्ञानानि बलाच्चक्षुराकर्षन्ति । तथा हि । ●स्त्यमाश्रमः 1 ●स्त्याश्रम E, W, B K, Sc, Ig Agastyasrama' along maigin by rev., W 2 6 सस्मरणं add. B only. वन्ध्योद्धत° B, K वध्योत E वन्ध्यter I येनाहृत W, Sc. 4 • ध्यान E, Ig oध्मान० cette afer for विलिये Eonly. • विश्वम्भरा° B विश्वन्तरा 12 वि वान्तरा° K, E, W, Sc 7 om Wonly. 5 8 नामिo W, Se नाप्यभि० cett जस्तं E • जस्त्वं cott 197 10 कल्प्यतां E कल्पतां cott. 11 •तोऽहमाशीर्भिः B only. 12 इतरोऽभिनन्दति B इतरे अभिन इतरे न्दति I इतरे अभिनन्देति E अभिनन्दन्ति K, W, Sc देव om Eonly. Adds Pampa' along margin by 13 14 lev, W 15 व् न्यभि° E, W • न्यप्यभिo cett 10 ० कर्षयन्ति E •कर्षन्ति cett.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy