SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 5 10 15 ACT VI 45-47 समन्त । अहो छिद्रसञ्चारिता मर्कटजातेः । यतः । उद्दिश्याराद्दशरथकुलाङ्करमाद्यं पतन्तं " दृप्तं कुम्भं मृधभुवि कपिः कोऽपि मध्ये रुरोध । सविशेषं निर्वर्ण्य । कथं सुग्रीव एव । सविचिकित्सम् । दोः स्तम्भाभ्यां सरभसमथापीड्य विक्षिप्य भूमौ क्रान्त्वायेनं प्रतिघविवंशं माषपेषं पिपेष ॥ ४५ ॥ 1 साशङ्कम् । 3 'एतनिरीक्ष्य निपपात च कुम्भकर्णः सुग्रीवमुग्रतरविद्रुतिरग्रहीच्च । उन्मोच्य सोऽपि निपुणः स्वममुष्य नासां लज्जां स्वसुश्च युगपत् किल निश्चकर्त्त ॥ ४६ ॥ वास° । गन्धर्वराज इत इतः ॥ अहह । इदमतिदुष्करं प्रतिसंविधानमापतितमस्य रघुशिशोः । तथा हि । •चारता for सञ्चारिता E only. 2 दृप्तं B, E, K सप्तं I सत्यं W, Se कोपक्रोधामर्ष प्रातधा कुधौ लघुरघुपतिरेष राक्षसानामर्धिभुवि किं च कुमारमेघनांदे । किमपि चरितमद्भुतं व्यतानीत् सपदि यथा प्रतिघान्धतामधताम् ॥४७॥ 6 fat added along margin by Sc 4 0 विवशं E, K • विवशो cett 5 एवं निरीo for एतन्निरी• Eonly इत om K only ०मपि भुवि E •मधिभुवि cett 8 9 179 • नादे B, E, K, I, 10 नादं W, Sc. W only. मधत्तं corr. to ●मधान्तं Sc. ° दुष्कर W, So •ताद्भुतं for •तमद्भुतं मधाता B, KI, • मधातं W • मधत्तं E 11 • दुष्करं E, K, I2 दुकर B. 12 प्रतिसंविधान w, So, K, B प्रति - सान्धानo E प्रतिशंविधान० I2. N 2
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy